| Singular | Dual | Plural |
Nominativo |
कृतसव्या
kṛtasavyā
|
कृतसव्ये
kṛtasavye
|
कृतसव्याः
kṛtasavyāḥ
|
Vocativo |
कृतसव्ये
kṛtasavye
|
कृतसव्ये
kṛtasavye
|
कृतसव्याः
kṛtasavyāḥ
|
Acusativo |
कृतसव्याम्
kṛtasavyām
|
कृतसव्ये
kṛtasavye
|
कृतसव्याः
kṛtasavyāḥ
|
Instrumental |
कृतसव्यया
kṛtasavyayā
|
कृतसव्याभ्याम्
kṛtasavyābhyām
|
कृतसव्याभिः
kṛtasavyābhiḥ
|
Dativo |
कृतसव्यायै
kṛtasavyāyai
|
कृतसव्याभ्याम्
kṛtasavyābhyām
|
कृतसव्याभ्यः
kṛtasavyābhyaḥ
|
Ablativo |
कृतसव्यायाः
kṛtasavyāyāḥ
|
कृतसव्याभ्याम्
kṛtasavyābhyām
|
कृतसव्याभ्यः
kṛtasavyābhyaḥ
|
Genitivo |
कृतसव्यायाः
kṛtasavyāyāḥ
|
कृतसव्ययोः
kṛtasavyayoḥ
|
कृतसव्यानाम्
kṛtasavyānām
|
Locativo |
कृतसव्यायाम्
kṛtasavyāyām
|
कृतसव्ययोः
kṛtasavyayoḥ
|
कृतसव्यासु
kṛtasavyāsu
|