| Singular | Dual | Plural |
Nominative |
कृतसापत्निका
kṛtasāpatnikā
|
कृतसापत्निके
kṛtasāpatnike
|
कृतसापत्निकाः
kṛtasāpatnikāḥ
|
Vocative |
कृतसापत्निके
kṛtasāpatnike
|
कृतसापत्निके
kṛtasāpatnike
|
कृतसापत्निकाः
kṛtasāpatnikāḥ
|
Accusative |
कृतसापत्निकाम्
kṛtasāpatnikām
|
कृतसापत्निके
kṛtasāpatnike
|
कृतसापत्निकाः
kṛtasāpatnikāḥ
|
Instrumental |
कृतसापत्निकया
kṛtasāpatnikayā
|
कृतसापत्निकाभ्याम्
kṛtasāpatnikābhyām
|
कृतसापत्निकाभिः
kṛtasāpatnikābhiḥ
|
Dative |
कृतसापत्निकायै
kṛtasāpatnikāyai
|
कृतसापत्निकाभ्याम्
kṛtasāpatnikābhyām
|
कृतसापत्निकाभ्यः
kṛtasāpatnikābhyaḥ
|
Ablative |
कृतसापत्निकायाः
kṛtasāpatnikāyāḥ
|
कृतसापत्निकाभ्याम्
kṛtasāpatnikābhyām
|
कृतसापत्निकाभ्यः
kṛtasāpatnikābhyaḥ
|
Genitive |
कृतसापत्निकायाः
kṛtasāpatnikāyāḥ
|
कृतसापत्निकयोः
kṛtasāpatnikayoḥ
|
कृतसापत्निकानाम्
kṛtasāpatnikānām
|
Locative |
कृतसापत्निकायाम्
kṛtasāpatnikāyām
|
कृतसापत्निकयोः
kṛtasāpatnikayoḥ
|
कृतसापत्निकासु
kṛtasāpatnikāsu
|