Sanskrit tools

Sanskrit declension


Declension of कृतसापत्निका kṛtasāpatnikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतसापत्निका kṛtasāpatnikā
कृतसापत्निके kṛtasāpatnike
कृतसापत्निकाः kṛtasāpatnikāḥ
Vocative कृतसापत्निके kṛtasāpatnike
कृतसापत्निके kṛtasāpatnike
कृतसापत्निकाः kṛtasāpatnikāḥ
Accusative कृतसापत्निकाम् kṛtasāpatnikām
कृतसापत्निके kṛtasāpatnike
कृतसापत्निकाः kṛtasāpatnikāḥ
Instrumental कृतसापत्निकया kṛtasāpatnikayā
कृतसापत्निकाभ्याम् kṛtasāpatnikābhyām
कृतसापत्निकाभिः kṛtasāpatnikābhiḥ
Dative कृतसापत्निकायै kṛtasāpatnikāyai
कृतसापत्निकाभ्याम् kṛtasāpatnikābhyām
कृतसापत्निकाभ्यः kṛtasāpatnikābhyaḥ
Ablative कृतसापत्निकायाः kṛtasāpatnikāyāḥ
कृतसापत्निकाभ्याम् kṛtasāpatnikābhyām
कृतसापत्निकाभ्यः kṛtasāpatnikābhyaḥ
Genitive कृतसापत्निकायाः kṛtasāpatnikāyāḥ
कृतसापत्निकयोः kṛtasāpatnikayoḥ
कृतसापत्निकानाम् kṛtasāpatnikānām
Locative कृतसापत्निकायाम् kṛtasāpatnikāyām
कृतसापत्निकयोः kṛtasāpatnikayoḥ
कृतसापत्निकासु kṛtasāpatnikāsu