| Singular | Dual | Plural |
Nominativo |
कृतसापत्निका
kṛtasāpatnikā
|
कृतसापत्निके
kṛtasāpatnike
|
कृतसापत्निकाः
kṛtasāpatnikāḥ
|
Vocativo |
कृतसापत्निके
kṛtasāpatnike
|
कृतसापत्निके
kṛtasāpatnike
|
कृतसापत्निकाः
kṛtasāpatnikāḥ
|
Acusativo |
कृतसापत्निकाम्
kṛtasāpatnikām
|
कृतसापत्निके
kṛtasāpatnike
|
कृतसापत्निकाः
kṛtasāpatnikāḥ
|
Instrumental |
कृतसापत्निकया
kṛtasāpatnikayā
|
कृतसापत्निकाभ्याम्
kṛtasāpatnikābhyām
|
कृतसापत्निकाभिः
kṛtasāpatnikābhiḥ
|
Dativo |
कृतसापत्निकायै
kṛtasāpatnikāyai
|
कृतसापत्निकाभ्याम्
kṛtasāpatnikābhyām
|
कृतसापत्निकाभ्यः
kṛtasāpatnikābhyaḥ
|
Ablativo |
कृतसापत्निकायाः
kṛtasāpatnikāyāḥ
|
कृतसापत्निकाभ्याम्
kṛtasāpatnikābhyām
|
कृतसापत्निकाभ्यः
kṛtasāpatnikābhyaḥ
|
Genitivo |
कृतसापत्निकायाः
kṛtasāpatnikāyāḥ
|
कृतसापत्निकयोः
kṛtasāpatnikayoḥ
|
कृतसापत्निकानाम्
kṛtasāpatnikānām
|
Locativo |
कृतसापत्निकायाम्
kṛtasāpatnikāyām
|
कृतसापत्निकयोः
kṛtasāpatnikayoḥ
|
कृतसापत्निकासु
kṛtasāpatnikāsu
|