Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतसापत्निका kṛtasāpatnikā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतसापत्निका kṛtasāpatnikā
कृतसापत्निके kṛtasāpatnike
कृतसापत्निकाः kṛtasāpatnikāḥ
Vocativo कृतसापत्निके kṛtasāpatnike
कृतसापत्निके kṛtasāpatnike
कृतसापत्निकाः kṛtasāpatnikāḥ
Acusativo कृतसापत्निकाम् kṛtasāpatnikām
कृतसापत्निके kṛtasāpatnike
कृतसापत्निकाः kṛtasāpatnikāḥ
Instrumental कृतसापत्निकया kṛtasāpatnikayā
कृतसापत्निकाभ्याम् kṛtasāpatnikābhyām
कृतसापत्निकाभिः kṛtasāpatnikābhiḥ
Dativo कृतसापत्निकायै kṛtasāpatnikāyai
कृतसापत्निकाभ्याम् kṛtasāpatnikābhyām
कृतसापत्निकाभ्यः kṛtasāpatnikābhyaḥ
Ablativo कृतसापत्निकायाः kṛtasāpatnikāyāḥ
कृतसापत्निकाभ्याम् kṛtasāpatnikābhyām
कृतसापत्निकाभ्यः kṛtasāpatnikābhyaḥ
Genitivo कृतसापत्निकायाः kṛtasāpatnikāyāḥ
कृतसापत्निकयोः kṛtasāpatnikayoḥ
कृतसापत्निकानाम् kṛtasāpatnikānām
Locativo कृतसापत्निकायाम् kṛtasāpatnikāyām
कृतसापत्निकयोः kṛtasāpatnikayoḥ
कृतसापत्निकासु kṛtasāpatnikāsu