Sanskrit tools

Sanskrit declension


Declension of कृतस्तोम kṛtastoma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतस्तोमः kṛtastomaḥ
कृतस्तोमौ kṛtastomau
कृतस्तोमाः kṛtastomāḥ
Vocative कृतस्तोम kṛtastoma
कृतस्तोमौ kṛtastomau
कृतस्तोमाः kṛtastomāḥ
Accusative कृतस्तोमम् kṛtastomam
कृतस्तोमौ kṛtastomau
कृतस्तोमान् kṛtastomān
Instrumental कृतस्तोमेन kṛtastomena
कृतस्तोमाभ्याम् kṛtastomābhyām
कृतस्तोमैः kṛtastomaiḥ
Dative कृतस्तोमाय kṛtastomāya
कृतस्तोमाभ्याम् kṛtastomābhyām
कृतस्तोमेभ्यः kṛtastomebhyaḥ
Ablative कृतस्तोमात् kṛtastomāt
कृतस्तोमाभ्याम् kṛtastomābhyām
कृतस्तोमेभ्यः kṛtastomebhyaḥ
Genitive कृतस्तोमस्य kṛtastomasya
कृतस्तोमयोः kṛtastomayoḥ
कृतस्तोमानाम् kṛtastomānām
Locative कृतस्तोमे kṛtastome
कृतस्तोमयोः kṛtastomayoḥ
कृतस्तोमेषु kṛtastomeṣu