| Singular | Dual | Plural |
Nominative |
कृतस्तोमः
kṛtastomaḥ
|
कृतस्तोमौ
kṛtastomau
|
कृतस्तोमाः
kṛtastomāḥ
|
Vocative |
कृतस्तोम
kṛtastoma
|
कृतस्तोमौ
kṛtastomau
|
कृतस्तोमाः
kṛtastomāḥ
|
Accusative |
कृतस्तोमम्
kṛtastomam
|
कृतस्तोमौ
kṛtastomau
|
कृतस्तोमान्
kṛtastomān
|
Instrumental |
कृतस्तोमेन
kṛtastomena
|
कृतस्तोमाभ्याम्
kṛtastomābhyām
|
कृतस्तोमैः
kṛtastomaiḥ
|
Dative |
कृतस्तोमाय
kṛtastomāya
|
कृतस्तोमाभ्याम्
kṛtastomābhyām
|
कृतस्तोमेभ्यः
kṛtastomebhyaḥ
|
Ablative |
कृतस्तोमात्
kṛtastomāt
|
कृतस्तोमाभ्याम्
kṛtastomābhyām
|
कृतस्तोमेभ्यः
kṛtastomebhyaḥ
|
Genitive |
कृतस्तोमस्य
kṛtastomasya
|
कृतस्तोमयोः
kṛtastomayoḥ
|
कृतस्तोमानाम्
kṛtastomānām
|
Locative |
कृतस्तोमे
kṛtastome
|
कृतस्तोमयोः
kṛtastomayoḥ
|
कृतस्तोमेषु
kṛtastomeṣu
|