Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतस्तोम kṛtastoma, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतस्तोमः kṛtastomaḥ
कृतस्तोमौ kṛtastomau
कृतस्तोमाः kṛtastomāḥ
Vocativo कृतस्तोम kṛtastoma
कृतस्तोमौ kṛtastomau
कृतस्तोमाः kṛtastomāḥ
Acusativo कृतस्तोमम् kṛtastomam
कृतस्तोमौ kṛtastomau
कृतस्तोमान् kṛtastomān
Instrumental कृतस्तोमेन kṛtastomena
कृतस्तोमाभ्याम् kṛtastomābhyām
कृतस्तोमैः kṛtastomaiḥ
Dativo कृतस्तोमाय kṛtastomāya
कृतस्तोमाभ्याम् kṛtastomābhyām
कृतस्तोमेभ्यः kṛtastomebhyaḥ
Ablativo कृतस्तोमात् kṛtastomāt
कृतस्तोमाभ्याम् kṛtastomābhyām
कृतस्तोमेभ्यः kṛtastomebhyaḥ
Genitivo कृतस्तोमस्य kṛtastomasya
कृतस्तोमयोः kṛtastomayoḥ
कृतस्तोमानाम् kṛtastomānām
Locativo कृतस्तोमे kṛtastome
कृतस्तोमयोः kṛtastomayoḥ
कृतस्तोमेषु kṛtastomeṣu