Singular | Dual | Plural | |
Nominative |
कृतस्थितिः
kṛtasthitiḥ |
कृतस्थिती
kṛtasthitī |
कृतस्थितयः
kṛtasthitayaḥ |
Vocative |
कृतस्थिते
kṛtasthite |
कृतस्थिती
kṛtasthitī |
कृतस्थितयः
kṛtasthitayaḥ |
Accusative |
कृतस्थितिम्
kṛtasthitim |
कृतस्थिती
kṛtasthitī |
कृतस्थितीः
kṛtasthitīḥ |
Instrumental |
कृतस्थित्या
kṛtasthityā |
कृतस्थितिभ्याम्
kṛtasthitibhyām |
कृतस्थितिभिः
kṛtasthitibhiḥ |
Dative |
कृतस्थितये
kṛtasthitaye कृतस्थित्यै kṛtasthityai |
कृतस्थितिभ्याम्
kṛtasthitibhyām |
कृतस्थितिभ्यः
kṛtasthitibhyaḥ |
Ablative |
कृतस्थितेः
kṛtasthiteḥ कृतस्थित्याः kṛtasthityāḥ |
कृतस्थितिभ्याम्
kṛtasthitibhyām |
कृतस्थितिभ्यः
kṛtasthitibhyaḥ |
Genitive |
कृतस्थितेः
kṛtasthiteḥ कृतस्थित्याः kṛtasthityāḥ |
कृतस्थित्योः
kṛtasthityoḥ |
कृतस्थितीनाम्
kṛtasthitīnām |
Locative |
कृतस्थितौ
kṛtasthitau कृतस्थित्याम् kṛtasthityām |
कृतस्थित्योः
kṛtasthityoḥ |
कृतस्थितिषु
kṛtasthitiṣu |