Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतस्थिति kṛtasthiti, f.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतस्थितिः kṛtasthitiḥ
कृतस्थिती kṛtasthitī
कृतस्थितयः kṛtasthitayaḥ
Vocativo कृतस्थिते kṛtasthite
कृतस्थिती kṛtasthitī
कृतस्थितयः kṛtasthitayaḥ
Acusativo कृतस्थितिम् kṛtasthitim
कृतस्थिती kṛtasthitī
कृतस्थितीः kṛtasthitīḥ
Instrumental कृतस्थित्या kṛtasthityā
कृतस्थितिभ्याम् kṛtasthitibhyām
कृतस्थितिभिः kṛtasthitibhiḥ
Dativo कृतस्थितये kṛtasthitaye
कृतस्थित्यै kṛtasthityai
कृतस्थितिभ्याम् kṛtasthitibhyām
कृतस्थितिभ्यः kṛtasthitibhyaḥ
Ablativo कृतस्थितेः kṛtasthiteḥ
कृतस्थित्याः kṛtasthityāḥ
कृतस्थितिभ्याम् kṛtasthitibhyām
कृतस्थितिभ्यः kṛtasthitibhyaḥ
Genitivo कृतस्थितेः kṛtasthiteḥ
कृतस्थित्याः kṛtasthityāḥ
कृतस्थित्योः kṛtasthityoḥ
कृतस्थितीनाम् kṛtasthitīnām
Locativo कृतस्थितौ kṛtasthitau
कृतस्थित्याम् kṛtasthityām
कृतस्थित्योः kṛtasthityoḥ
कृतस्थितिषु kṛtasthitiṣu