Singular | Dual | Plural | |
Nominative |
कृतस्थिति
kṛtasthiti |
कृतस्थितिनी
kṛtasthitinī |
कृतस्थितीनि
kṛtasthitīni |
Vocative |
कृतस्थिते
kṛtasthite कृतस्थिति kṛtasthiti |
कृतस्थितिनी
kṛtasthitinī |
कृतस्थितीनि
kṛtasthitīni |
Accusative |
कृतस्थिति
kṛtasthiti |
कृतस्थितिनी
kṛtasthitinī |
कृतस्थितीनि
kṛtasthitīni |
Instrumental |
कृतस्थितिना
kṛtasthitinā |
कृतस्थितिभ्याम्
kṛtasthitibhyām |
कृतस्थितिभिः
kṛtasthitibhiḥ |
Dative |
कृतस्थितिने
kṛtasthitine |
कृतस्थितिभ्याम्
kṛtasthitibhyām |
कृतस्थितिभ्यः
kṛtasthitibhyaḥ |
Ablative |
कृतस्थितिनः
kṛtasthitinaḥ |
कृतस्थितिभ्याम्
kṛtasthitibhyām |
कृतस्थितिभ्यः
kṛtasthitibhyaḥ |
Genitive |
कृतस्थितिनः
kṛtasthitinaḥ |
कृतस्थितिनोः
kṛtasthitinoḥ |
कृतस्थितीनाम्
kṛtasthitīnām |
Locative |
कृतस्थितिनि
kṛtasthitini |
कृतस्थितिनोः
kṛtasthitinoḥ |
कृतस्थितिषु
kṛtasthitiṣu |