Sanskrit tools

Sanskrit declension


Declension of कृतस्थिति kṛtasthiti, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतस्थिति kṛtasthiti
कृतस्थितिनी kṛtasthitinī
कृतस्थितीनि kṛtasthitīni
Vocative कृतस्थिते kṛtasthite
कृतस्थिति kṛtasthiti
कृतस्थितिनी kṛtasthitinī
कृतस्थितीनि kṛtasthitīni
Accusative कृतस्थिति kṛtasthiti
कृतस्थितिनी kṛtasthitinī
कृतस्थितीनि kṛtasthitīni
Instrumental कृतस्थितिना kṛtasthitinā
कृतस्थितिभ्याम् kṛtasthitibhyām
कृतस्थितिभिः kṛtasthitibhiḥ
Dative कृतस्थितिने kṛtasthitine
कृतस्थितिभ्याम् kṛtasthitibhyām
कृतस्थितिभ्यः kṛtasthitibhyaḥ
Ablative कृतस्थितिनः kṛtasthitinaḥ
कृतस्थितिभ्याम् kṛtasthitibhyām
कृतस्थितिभ्यः kṛtasthitibhyaḥ
Genitive कृतस्थितिनः kṛtasthitinaḥ
कृतस्थितिनोः kṛtasthitinoḥ
कृतस्थितीनाम् kṛtasthitīnām
Locative कृतस्थितिनि kṛtasthitini
कृतस्थितिनोः kṛtasthitinoḥ
कृतस्थितिषु kṛtasthitiṣu