Singular | Dual | Plural | |
Nominativo |
कृतस्थिति
kṛtasthiti |
कृतस्थितिनी
kṛtasthitinī |
कृतस्थितीनि
kṛtasthitīni |
Vocativo |
कृतस्थिते
kṛtasthite कृतस्थिति kṛtasthiti |
कृतस्थितिनी
kṛtasthitinī |
कृतस्थितीनि
kṛtasthitīni |
Acusativo |
कृतस्थिति
kṛtasthiti |
कृतस्थितिनी
kṛtasthitinī |
कृतस्थितीनि
kṛtasthitīni |
Instrumental |
कृतस्थितिना
kṛtasthitinā |
कृतस्थितिभ्याम्
kṛtasthitibhyām |
कृतस्थितिभिः
kṛtasthitibhiḥ |
Dativo |
कृतस्थितिने
kṛtasthitine |
कृतस्थितिभ्याम्
kṛtasthitibhyām |
कृतस्थितिभ्यः
kṛtasthitibhyaḥ |
Ablativo |
कृतस्थितिनः
kṛtasthitinaḥ |
कृतस्थितिभ्याम्
kṛtasthitibhyām |
कृतस्थितिभ्यः
kṛtasthitibhyaḥ |
Genitivo |
कृतस्थितिनः
kṛtasthitinaḥ |
कृतस्थितिनोः
kṛtasthitinoḥ |
कृतस्थितीनाम्
kṛtasthitīnām |
Locativo |
कृतस्थितिनि
kṛtasthitini |
कृतस्थितिनोः
kṛtasthitinoḥ |
कृतस्थितिषु
kṛtasthitiṣu |