Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतस्थिति kṛtasthiti, n.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतस्थिति kṛtasthiti
कृतस्थितिनी kṛtasthitinī
कृतस्थितीनि kṛtasthitīni
Vocativo कृतस्थिते kṛtasthite
कृतस्थिति kṛtasthiti
कृतस्थितिनी kṛtasthitinī
कृतस्थितीनि kṛtasthitīni
Acusativo कृतस्थिति kṛtasthiti
कृतस्थितिनी kṛtasthitinī
कृतस्थितीनि kṛtasthitīni
Instrumental कृतस्थितिना kṛtasthitinā
कृतस्थितिभ्याम् kṛtasthitibhyām
कृतस्थितिभिः kṛtasthitibhiḥ
Dativo कृतस्थितिने kṛtasthitine
कृतस्थितिभ्याम् kṛtasthitibhyām
कृतस्थितिभ्यः kṛtasthitibhyaḥ
Ablativo कृतस्थितिनः kṛtasthitinaḥ
कृतस्थितिभ्याम् kṛtasthitibhyām
कृतस्थितिभ्यः kṛtasthitibhyaḥ
Genitivo कृतस्थितिनः kṛtasthitinaḥ
कृतस्थितिनोः kṛtasthitinoḥ
कृतस्थितीनाम् kṛtasthitīnām
Locativo कृतस्थितिनि kṛtasthitini
कृतस्थितिनोः kṛtasthitinoḥ
कृतस्थितिषु kṛtasthitiṣu