Sanskrit tools

Sanskrit declension


Declension of कृतस्नेहा kṛtasnehā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतस्नेहा kṛtasnehā
कृतस्नेहे kṛtasnehe
कृतस्नेहाः kṛtasnehāḥ
Vocative कृतस्नेहे kṛtasnehe
कृतस्नेहे kṛtasnehe
कृतस्नेहाः kṛtasnehāḥ
Accusative कृतस्नेहाम् kṛtasnehām
कृतस्नेहे kṛtasnehe
कृतस्नेहाः kṛtasnehāḥ
Instrumental कृतस्नेहया kṛtasnehayā
कृतस्नेहाभ्याम् kṛtasnehābhyām
कृतस्नेहाभिः kṛtasnehābhiḥ
Dative कृतस्नेहायै kṛtasnehāyai
कृतस्नेहाभ्याम् kṛtasnehābhyām
कृतस्नेहाभ्यः kṛtasnehābhyaḥ
Ablative कृतस्नेहायाः kṛtasnehāyāḥ
कृतस्नेहाभ्याम् kṛtasnehābhyām
कृतस्नेहाभ्यः kṛtasnehābhyaḥ
Genitive कृतस्नेहायाः kṛtasnehāyāḥ
कृतस्नेहयोः kṛtasnehayoḥ
कृतस्नेहानाम् kṛtasnehānām
Locative कृतस्नेहायाम् kṛtasnehāyām
कृतस्नेहयोः kṛtasnehayoḥ
कृतस्नेहासु kṛtasnehāsu