| Singular | Dual | Plural |
Nominativo |
कृतस्नेहा
kṛtasnehā
|
कृतस्नेहे
kṛtasnehe
|
कृतस्नेहाः
kṛtasnehāḥ
|
Vocativo |
कृतस्नेहे
kṛtasnehe
|
कृतस्नेहे
kṛtasnehe
|
कृतस्नेहाः
kṛtasnehāḥ
|
Acusativo |
कृतस्नेहाम्
kṛtasnehām
|
कृतस्नेहे
kṛtasnehe
|
कृतस्नेहाः
kṛtasnehāḥ
|
Instrumental |
कृतस्नेहया
kṛtasnehayā
|
कृतस्नेहाभ्याम्
kṛtasnehābhyām
|
कृतस्नेहाभिः
kṛtasnehābhiḥ
|
Dativo |
कृतस्नेहायै
kṛtasnehāyai
|
कृतस्नेहाभ्याम्
kṛtasnehābhyām
|
कृतस्नेहाभ्यः
kṛtasnehābhyaḥ
|
Ablativo |
कृतस्नेहायाः
kṛtasnehāyāḥ
|
कृतस्नेहाभ्याम्
kṛtasnehābhyām
|
कृतस्नेहाभ्यः
kṛtasnehābhyaḥ
|
Genitivo |
कृतस्नेहायाः
kṛtasnehāyāḥ
|
कृतस्नेहयोः
kṛtasnehayoḥ
|
कृतस्नेहानाम्
kṛtasnehānām
|
Locativo |
कृतस्नेहायाम्
kṛtasnehāyām
|
कृतस्नेहयोः
kṛtasnehayoḥ
|
कृतस्नेहासु
kṛtasnehāsu
|