Sanskrit tools

Sanskrit declension


Declension of कृतस्नेह kṛtasneha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतस्नेहम् kṛtasneham
कृतस्नेहे kṛtasnehe
कृतस्नेहानि kṛtasnehāni
Vocative कृतस्नेह kṛtasneha
कृतस्नेहे kṛtasnehe
कृतस्नेहानि kṛtasnehāni
Accusative कृतस्नेहम् kṛtasneham
कृतस्नेहे kṛtasnehe
कृतस्नेहानि kṛtasnehāni
Instrumental कृतस्नेहेन kṛtasnehena
कृतस्नेहाभ्याम् kṛtasnehābhyām
कृतस्नेहैः kṛtasnehaiḥ
Dative कृतस्नेहाय kṛtasnehāya
कृतस्नेहाभ्याम् kṛtasnehābhyām
कृतस्नेहेभ्यः kṛtasnehebhyaḥ
Ablative कृतस्नेहात् kṛtasnehāt
कृतस्नेहाभ्याम् kṛtasnehābhyām
कृतस्नेहेभ्यः kṛtasnehebhyaḥ
Genitive कृतस्नेहस्य kṛtasnehasya
कृतस्नेहयोः kṛtasnehayoḥ
कृतस्नेहानाम् kṛtasnehānām
Locative कृतस्नेहे kṛtasnehe
कृतस्नेहयोः kṛtasnehayoḥ
कृतस्नेहेषु kṛtasneheṣu