| Singular | Dual | Plural |
Nominativo |
कृतस्नेहम्
kṛtasneham
|
कृतस्नेहे
kṛtasnehe
|
कृतस्नेहानि
kṛtasnehāni
|
Vocativo |
कृतस्नेह
kṛtasneha
|
कृतस्नेहे
kṛtasnehe
|
कृतस्नेहानि
kṛtasnehāni
|
Acusativo |
कृतस्नेहम्
kṛtasneham
|
कृतस्नेहे
kṛtasnehe
|
कृतस्नेहानि
kṛtasnehāni
|
Instrumental |
कृतस्नेहेन
kṛtasnehena
|
कृतस्नेहाभ्याम्
kṛtasnehābhyām
|
कृतस्नेहैः
kṛtasnehaiḥ
|
Dativo |
कृतस्नेहाय
kṛtasnehāya
|
कृतस्नेहाभ्याम्
kṛtasnehābhyām
|
कृतस्नेहेभ्यः
kṛtasnehebhyaḥ
|
Ablativo |
कृतस्नेहात्
kṛtasnehāt
|
कृतस्नेहाभ्याम्
kṛtasnehābhyām
|
कृतस्नेहेभ्यः
kṛtasnehebhyaḥ
|
Genitivo |
कृतस्नेहस्य
kṛtasnehasya
|
कृतस्नेहयोः
kṛtasnehayoḥ
|
कृतस्नेहानाम्
kṛtasnehānām
|
Locativo |
कृतस्नेहे
kṛtasnehe
|
कृतस्नेहयोः
kṛtasnehayoḥ
|
कृतस्नेहेषु
kṛtasneheṣu
|