Sanskrit tools

Sanskrit declension


Declension of कृतस्मर kṛtasmara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतस्मरः kṛtasmaraḥ
कृतस्मरौ kṛtasmarau
कृतस्मराः kṛtasmarāḥ
Vocative कृतस्मर kṛtasmara
कृतस्मरौ kṛtasmarau
कृतस्मराः kṛtasmarāḥ
Accusative कृतस्मरम् kṛtasmaram
कृतस्मरौ kṛtasmarau
कृतस्मरान् kṛtasmarān
Instrumental कृतस्मरेण kṛtasmareṇa
कृतस्मराभ्याम् kṛtasmarābhyām
कृतस्मरैः kṛtasmaraiḥ
Dative कृतस्मराय kṛtasmarāya
कृतस्मराभ्याम् kṛtasmarābhyām
कृतस्मरेभ्यः kṛtasmarebhyaḥ
Ablative कृतस्मरात् kṛtasmarāt
कृतस्मराभ्याम् kṛtasmarābhyām
कृतस्मरेभ्यः kṛtasmarebhyaḥ
Genitive कृतस्मरस्य kṛtasmarasya
कृतस्मरयोः kṛtasmarayoḥ
कृतस्मराणाम् kṛtasmarāṇām
Locative कृतस्मरे kṛtasmare
कृतस्मरयोः kṛtasmarayoḥ
कृतस्मरेषु kṛtasmareṣu