| Singular | Dual | Plural |
Nominativo |
कृतस्मरः
kṛtasmaraḥ
|
कृतस्मरौ
kṛtasmarau
|
कृतस्मराः
kṛtasmarāḥ
|
Vocativo |
कृतस्मर
kṛtasmara
|
कृतस्मरौ
kṛtasmarau
|
कृतस्मराः
kṛtasmarāḥ
|
Acusativo |
कृतस्मरम्
kṛtasmaram
|
कृतस्मरौ
kṛtasmarau
|
कृतस्मरान्
kṛtasmarān
|
Instrumental |
कृतस्मरेण
kṛtasmareṇa
|
कृतस्मराभ्याम्
kṛtasmarābhyām
|
कृतस्मरैः
kṛtasmaraiḥ
|
Dativo |
कृतस्मराय
kṛtasmarāya
|
कृतस्मराभ्याम्
kṛtasmarābhyām
|
कृतस्मरेभ्यः
kṛtasmarebhyaḥ
|
Ablativo |
कृतस्मरात्
kṛtasmarāt
|
कृतस्मराभ्याम्
kṛtasmarābhyām
|
कृतस्मरेभ्यः
kṛtasmarebhyaḥ
|
Genitivo |
कृतस्मरस्य
kṛtasmarasya
|
कृतस्मरयोः
kṛtasmarayoḥ
|
कृतस्मराणाम्
kṛtasmarāṇām
|
Locativo |
कृतस्मरे
kṛtasmare
|
कृतस्मरयोः
kṛtasmarayoḥ
|
कृतस्मरेषु
kṛtasmareṣu
|