| Singular | Dual | Plural |
Nominative |
कृतस्वरः
kṛtasvaraḥ
|
कृतस्वरौ
kṛtasvarau
|
कृतस्वराः
kṛtasvarāḥ
|
Vocative |
कृतस्वर
kṛtasvara
|
कृतस्वरौ
kṛtasvarau
|
कृतस्वराः
kṛtasvarāḥ
|
Accusative |
कृतस्वरम्
kṛtasvaram
|
कृतस्वरौ
kṛtasvarau
|
कृतस्वरान्
kṛtasvarān
|
Instrumental |
कृतस्वरेण
kṛtasvareṇa
|
कृतस्वराभ्याम्
kṛtasvarābhyām
|
कृतस्वरैः
kṛtasvaraiḥ
|
Dative |
कृतस्वराय
kṛtasvarāya
|
कृतस्वराभ्याम्
kṛtasvarābhyām
|
कृतस्वरेभ्यः
kṛtasvarebhyaḥ
|
Ablative |
कृतस्वरात्
kṛtasvarāt
|
कृतस्वराभ्याम्
kṛtasvarābhyām
|
कृतस्वरेभ्यः
kṛtasvarebhyaḥ
|
Genitive |
कृतस्वरस्य
kṛtasvarasya
|
कृतस्वरयोः
kṛtasvarayoḥ
|
कृतस्वराणाम्
kṛtasvarāṇām
|
Locative |
कृतस्वरे
kṛtasvare
|
कृतस्वरयोः
kṛtasvarayoḥ
|
कृतस्वरेषु
kṛtasvareṣu
|