Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतस्वर kṛtasvara, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतस्वरः kṛtasvaraḥ
कृतस्वरौ kṛtasvarau
कृतस्वराः kṛtasvarāḥ
Vocativo कृतस्वर kṛtasvara
कृतस्वरौ kṛtasvarau
कृतस्वराः kṛtasvarāḥ
Acusativo कृतस्वरम् kṛtasvaram
कृतस्वरौ kṛtasvarau
कृतस्वरान् kṛtasvarān
Instrumental कृतस्वरेण kṛtasvareṇa
कृतस्वराभ्याम् kṛtasvarābhyām
कृतस्वरैः kṛtasvaraiḥ
Dativo कृतस्वराय kṛtasvarāya
कृतस्वराभ्याम् kṛtasvarābhyām
कृतस्वरेभ्यः kṛtasvarebhyaḥ
Ablativo कृतस्वरात् kṛtasvarāt
कृतस्वराभ्याम् kṛtasvarābhyām
कृतस्वरेभ्यः kṛtasvarebhyaḥ
Genitivo कृतस्वरस्य kṛtasvarasya
कृतस्वरयोः kṛtasvarayoḥ
कृतस्वराणाम् kṛtasvarāṇām
Locativo कृतस्वरे kṛtasvare
कृतस्वरयोः kṛtasvarayoḥ
कृतस्वरेषु kṛtasvareṣu