Sanskrit tools

Sanskrit declension


Declension of कृतस्वरा kṛtasvarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतस्वरा kṛtasvarā
कृतस्वरे kṛtasvare
कृतस्वराः kṛtasvarāḥ
Vocative कृतस्वरे kṛtasvare
कृतस्वरे kṛtasvare
कृतस्वराः kṛtasvarāḥ
Accusative कृतस्वराम् kṛtasvarām
कृतस्वरे kṛtasvare
कृतस्वराः kṛtasvarāḥ
Instrumental कृतस्वरया kṛtasvarayā
कृतस्वराभ्याम् kṛtasvarābhyām
कृतस्वराभिः kṛtasvarābhiḥ
Dative कृतस्वरायै kṛtasvarāyai
कृतस्वराभ्याम् kṛtasvarābhyām
कृतस्वराभ्यः kṛtasvarābhyaḥ
Ablative कृतस्वरायाः kṛtasvarāyāḥ
कृतस्वराभ्याम् kṛtasvarābhyām
कृतस्वराभ्यः kṛtasvarābhyaḥ
Genitive कृतस्वरायाः kṛtasvarāyāḥ
कृतस्वरयोः kṛtasvarayoḥ
कृतस्वराणाम् kṛtasvarāṇām
Locative कृतस्वरायाम् kṛtasvarāyām
कृतस्वरयोः kṛtasvarayoḥ
कृतस्वरासु kṛtasvarāsu