| Singular | Dual | Plural |
Nominativo |
कृतस्वरा
kṛtasvarā
|
कृतस्वरे
kṛtasvare
|
कृतस्वराः
kṛtasvarāḥ
|
Vocativo |
कृतस्वरे
kṛtasvare
|
कृतस्वरे
kṛtasvare
|
कृतस्वराः
kṛtasvarāḥ
|
Acusativo |
कृतस्वराम्
kṛtasvarām
|
कृतस्वरे
kṛtasvare
|
कृतस्वराः
kṛtasvarāḥ
|
Instrumental |
कृतस्वरया
kṛtasvarayā
|
कृतस्वराभ्याम्
kṛtasvarābhyām
|
कृतस्वराभिः
kṛtasvarābhiḥ
|
Dativo |
कृतस्वरायै
kṛtasvarāyai
|
कृतस्वराभ्याम्
kṛtasvarābhyām
|
कृतस्वराभ्यः
kṛtasvarābhyaḥ
|
Ablativo |
कृतस्वरायाः
kṛtasvarāyāḥ
|
कृतस्वराभ्याम्
kṛtasvarābhyām
|
कृतस्वराभ्यः
kṛtasvarābhyaḥ
|
Genitivo |
कृतस्वरायाः
kṛtasvarāyāḥ
|
कृतस्वरयोः
kṛtasvarayoḥ
|
कृतस्वराणाम्
kṛtasvarāṇām
|
Locativo |
कृतस्वरायाम्
kṛtasvarāyām
|
कृतस्वरयोः
kṛtasvarayoḥ
|
कृतस्वरासु
kṛtasvarāsu
|