Sanskrit tools

Sanskrit declension


Declension of कृतस्वर kṛtasvara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतस्वरम् kṛtasvaram
कृतस्वरे kṛtasvare
कृतस्वराणि kṛtasvarāṇi
Vocative कृतस्वर kṛtasvara
कृतस्वरे kṛtasvare
कृतस्वराणि kṛtasvarāṇi
Accusative कृतस्वरम् kṛtasvaram
कृतस्वरे kṛtasvare
कृतस्वराणि kṛtasvarāṇi
Instrumental कृतस्वरेण kṛtasvareṇa
कृतस्वराभ्याम् kṛtasvarābhyām
कृतस्वरैः kṛtasvaraiḥ
Dative कृतस्वराय kṛtasvarāya
कृतस्वराभ्याम् kṛtasvarābhyām
कृतस्वरेभ्यः kṛtasvarebhyaḥ
Ablative कृतस्वरात् kṛtasvarāt
कृतस्वराभ्याम् kṛtasvarābhyām
कृतस्वरेभ्यः kṛtasvarebhyaḥ
Genitive कृतस्वरस्य kṛtasvarasya
कृतस्वरयोः kṛtasvarayoḥ
कृतस्वराणाम् kṛtasvarāṇām
Locative कृतस्वरे kṛtasvare
कृतस्वरयोः kṛtasvarayoḥ
कृतस्वरेषु kṛtasvareṣu