| Singular | Dual | Plural |
Nominativo |
कृतस्वरम्
kṛtasvaram
|
कृतस्वरे
kṛtasvare
|
कृतस्वराणि
kṛtasvarāṇi
|
Vocativo |
कृतस्वर
kṛtasvara
|
कृतस्वरे
kṛtasvare
|
कृतस्वराणि
kṛtasvarāṇi
|
Acusativo |
कृतस्वरम्
kṛtasvaram
|
कृतस्वरे
kṛtasvare
|
कृतस्वराणि
kṛtasvarāṇi
|
Instrumental |
कृतस्वरेण
kṛtasvareṇa
|
कृतस्वराभ्याम्
kṛtasvarābhyām
|
कृतस्वरैः
kṛtasvaraiḥ
|
Dativo |
कृतस्वराय
kṛtasvarāya
|
कृतस्वराभ्याम्
kṛtasvarābhyām
|
कृतस्वरेभ्यः
kṛtasvarebhyaḥ
|
Ablativo |
कृतस्वरात्
kṛtasvarāt
|
कृतस्वराभ्याम्
kṛtasvarābhyām
|
कृतस्वरेभ्यः
kṛtasvarebhyaḥ
|
Genitivo |
कृतस्वरस्य
kṛtasvarasya
|
कृतस्वरयोः
kṛtasvarayoḥ
|
कृतस्वराणाम्
kṛtasvarāṇām
|
Locativo |
कृतस्वरे
kṛtasvare
|
कृतस्वरयोः
kṛtasvarayoḥ
|
कृतस्वरेषु
kṛtasvareṣu
|