Sanskrit tools

Sanskrit declension


Declension of कृतस्वेच्छाहारा kṛtasvecchāhārā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतस्वेच्छाहारा kṛtasvecchāhārā
कृतस्वेच्छाहारे kṛtasvecchāhāre
कृतस्वेच्छाहाराः kṛtasvecchāhārāḥ
Vocative कृतस्वेच्छाहारे kṛtasvecchāhāre
कृतस्वेच्छाहारे kṛtasvecchāhāre
कृतस्वेच्छाहाराः kṛtasvecchāhārāḥ
Accusative कृतस्वेच्छाहाराम् kṛtasvecchāhārām
कृतस्वेच्छाहारे kṛtasvecchāhāre
कृतस्वेच्छाहाराः kṛtasvecchāhārāḥ
Instrumental कृतस्वेच्छाहारया kṛtasvecchāhārayā
कृतस्वेच्छाहाराभ्याम् kṛtasvecchāhārābhyām
कृतस्वेच्छाहाराभिः kṛtasvecchāhārābhiḥ
Dative कृतस्वेच्छाहारायै kṛtasvecchāhārāyai
कृतस्वेच्छाहाराभ्याम् kṛtasvecchāhārābhyām
कृतस्वेच्छाहाराभ्यः kṛtasvecchāhārābhyaḥ
Ablative कृतस्वेच्छाहारायाः kṛtasvecchāhārāyāḥ
कृतस्वेच्छाहाराभ्याम् kṛtasvecchāhārābhyām
कृतस्वेच्छाहाराभ्यः kṛtasvecchāhārābhyaḥ
Genitive कृतस्वेच्छाहारायाः kṛtasvecchāhārāyāḥ
कृतस्वेच्छाहारयोः kṛtasvecchāhārayoḥ
कृतस्वेच्छाहाराणाम् kṛtasvecchāhārāṇām
Locative कृतस्वेच्छाहारायाम् kṛtasvecchāhārāyām
कृतस्वेच्छाहारयोः kṛtasvecchāhārayoḥ
कृतस्वेच्छाहारासु kṛtasvecchāhārāsu