| Singular | Dual | Plural |
Nominativo |
कृतस्वेच्छाहारा
kṛtasvecchāhārā
|
कृतस्वेच्छाहारे
kṛtasvecchāhāre
|
कृतस्वेच्छाहाराः
kṛtasvecchāhārāḥ
|
Vocativo |
कृतस्वेच्छाहारे
kṛtasvecchāhāre
|
कृतस्वेच्छाहारे
kṛtasvecchāhāre
|
कृतस्वेच्छाहाराः
kṛtasvecchāhārāḥ
|
Acusativo |
कृतस्वेच्छाहाराम्
kṛtasvecchāhārām
|
कृतस्वेच्छाहारे
kṛtasvecchāhāre
|
कृतस्वेच्छाहाराः
kṛtasvecchāhārāḥ
|
Instrumental |
कृतस्वेच्छाहारया
kṛtasvecchāhārayā
|
कृतस्वेच्छाहाराभ्याम्
kṛtasvecchāhārābhyām
|
कृतस्वेच्छाहाराभिः
kṛtasvecchāhārābhiḥ
|
Dativo |
कृतस्वेच्छाहारायै
kṛtasvecchāhārāyai
|
कृतस्वेच्छाहाराभ्याम्
kṛtasvecchāhārābhyām
|
कृतस्वेच्छाहाराभ्यः
kṛtasvecchāhārābhyaḥ
|
Ablativo |
कृतस्वेच्छाहारायाः
kṛtasvecchāhārāyāḥ
|
कृतस्वेच्छाहाराभ्याम्
kṛtasvecchāhārābhyām
|
कृतस्वेच्छाहाराभ्यः
kṛtasvecchāhārābhyaḥ
|
Genitivo |
कृतस्वेच्छाहारायाः
kṛtasvecchāhārāyāḥ
|
कृतस्वेच्छाहारयोः
kṛtasvecchāhārayoḥ
|
कृतस्वेच्छाहाराणाम्
kṛtasvecchāhārāṇām
|
Locativo |
कृतस्वेच्छाहारायाम्
kṛtasvecchāhārāyām
|
कृतस्वेच्छाहारयोः
kṛtasvecchāhārayoḥ
|
कृतस्वेच्छाहारासु
kṛtasvecchāhārāsu
|