Sanskrit tools

Sanskrit declension


Declension of कृतहस्त kṛtahasta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतहस्तम् kṛtahastam
कृतहस्ते kṛtahaste
कृतहस्तानि kṛtahastāni
Vocative कृतहस्त kṛtahasta
कृतहस्ते kṛtahaste
कृतहस्तानि kṛtahastāni
Accusative कृतहस्तम् kṛtahastam
कृतहस्ते kṛtahaste
कृतहस्तानि kṛtahastāni
Instrumental कृतहस्तेन kṛtahastena
कृतहस्ताभ्याम् kṛtahastābhyām
कृतहस्तैः kṛtahastaiḥ
Dative कृतहस्ताय kṛtahastāya
कृतहस्ताभ्याम् kṛtahastābhyām
कृतहस्तेभ्यः kṛtahastebhyaḥ
Ablative कृतहस्तात् kṛtahastāt
कृतहस्ताभ्याम् kṛtahastābhyām
कृतहस्तेभ्यः kṛtahastebhyaḥ
Genitive कृतहस्तस्य kṛtahastasya
कृतहस्तयोः kṛtahastayoḥ
कृतहस्तानाम् kṛtahastānām
Locative कृतहस्ते kṛtahaste
कृतहस्तयोः kṛtahastayoḥ
कृतहस्तेषु kṛtahasteṣu