| Singular | Dual | Plural |
Nominativo |
कृतहस्तम्
kṛtahastam
|
कृतहस्ते
kṛtahaste
|
कृतहस्तानि
kṛtahastāni
|
Vocativo |
कृतहस्त
kṛtahasta
|
कृतहस्ते
kṛtahaste
|
कृतहस्तानि
kṛtahastāni
|
Acusativo |
कृतहस्तम्
kṛtahastam
|
कृतहस्ते
kṛtahaste
|
कृतहस्तानि
kṛtahastāni
|
Instrumental |
कृतहस्तेन
kṛtahastena
|
कृतहस्ताभ्याम्
kṛtahastābhyām
|
कृतहस्तैः
kṛtahastaiḥ
|
Dativo |
कृतहस्ताय
kṛtahastāya
|
कृतहस्ताभ्याम्
kṛtahastābhyām
|
कृतहस्तेभ्यः
kṛtahastebhyaḥ
|
Ablativo |
कृतहस्तात्
kṛtahastāt
|
कृतहस्ताभ्याम्
kṛtahastābhyām
|
कृतहस्तेभ्यः
kṛtahastebhyaḥ
|
Genitivo |
कृतहस्तस्य
kṛtahastasya
|
कृतहस्तयोः
kṛtahastayoḥ
|
कृतहस्तानाम्
kṛtahastānām
|
Locativo |
कृतहस्ते
kṛtahaste
|
कृतहस्तयोः
kṛtahastayoḥ
|
कृतहस्तेषु
kṛtahasteṣu
|