| Singular | Dual | Plural |
Nominative |
कृताकृता
kṛtākṛtā
|
कृताकृते
kṛtākṛte
|
कृताकृताः
kṛtākṛtāḥ
|
Vocative |
कृताकृते
kṛtākṛte
|
कृताकृते
kṛtākṛte
|
कृताकृताः
kṛtākṛtāḥ
|
Accusative |
कृताकृताम्
kṛtākṛtām
|
कृताकृते
kṛtākṛte
|
कृताकृताः
kṛtākṛtāḥ
|
Instrumental |
कृताकृतया
kṛtākṛtayā
|
कृताकृताभ्याम्
kṛtākṛtābhyām
|
कृताकृताभिः
kṛtākṛtābhiḥ
|
Dative |
कृताकृतायै
kṛtākṛtāyai
|
कृताकृताभ्याम्
kṛtākṛtābhyām
|
कृताकृताभ्यः
kṛtākṛtābhyaḥ
|
Ablative |
कृताकृतायाः
kṛtākṛtāyāḥ
|
कृताकृताभ्याम्
kṛtākṛtābhyām
|
कृताकृताभ्यः
kṛtākṛtābhyaḥ
|
Genitive |
कृताकृतायाः
kṛtākṛtāyāḥ
|
कृताकृतयोः
kṛtākṛtayoḥ
|
कृताकृतानाम्
kṛtākṛtānām
|
Locative |
कृताकृतायाम्
kṛtākṛtāyām
|
कृताकृतयोः
kṛtākṛtayoḥ
|
कृताकृतासु
kṛtākṛtāsu
|