Sanskrit tools

Sanskrit declension


Declension of कृताकृता kṛtākṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृताकृता kṛtākṛtā
कृताकृते kṛtākṛte
कृताकृताः kṛtākṛtāḥ
Vocative कृताकृते kṛtākṛte
कृताकृते kṛtākṛte
कृताकृताः kṛtākṛtāḥ
Accusative कृताकृताम् kṛtākṛtām
कृताकृते kṛtākṛte
कृताकृताः kṛtākṛtāḥ
Instrumental कृताकृतया kṛtākṛtayā
कृताकृताभ्याम् kṛtākṛtābhyām
कृताकृताभिः kṛtākṛtābhiḥ
Dative कृताकृतायै kṛtākṛtāyai
कृताकृताभ्याम् kṛtākṛtābhyām
कृताकृताभ्यः kṛtākṛtābhyaḥ
Ablative कृताकृतायाः kṛtākṛtāyāḥ
कृताकृताभ्याम् kṛtākṛtābhyām
कृताकृताभ्यः kṛtākṛtābhyaḥ
Genitive कृताकृतायाः kṛtākṛtāyāḥ
कृताकृतयोः kṛtākṛtayoḥ
कृताकृतानाम् kṛtākṛtānām
Locative कृताकृतायाम् kṛtākṛtāyām
कृताकृतयोः kṛtākṛtayoḥ
कृताकृतासु kṛtākṛtāsu