| Singular | Dual | Plural |
Nominativo |
कृताकृता
kṛtākṛtā
|
कृताकृते
kṛtākṛte
|
कृताकृताः
kṛtākṛtāḥ
|
Vocativo |
कृताकृते
kṛtākṛte
|
कृताकृते
kṛtākṛte
|
कृताकृताः
kṛtākṛtāḥ
|
Acusativo |
कृताकृताम्
kṛtākṛtām
|
कृताकृते
kṛtākṛte
|
कृताकृताः
kṛtākṛtāḥ
|
Instrumental |
कृताकृतया
kṛtākṛtayā
|
कृताकृताभ्याम्
kṛtākṛtābhyām
|
कृताकृताभिः
kṛtākṛtābhiḥ
|
Dativo |
कृताकृतायै
kṛtākṛtāyai
|
कृताकृताभ्याम्
kṛtākṛtābhyām
|
कृताकृताभ्यः
kṛtākṛtābhyaḥ
|
Ablativo |
कृताकृतायाः
kṛtākṛtāyāḥ
|
कृताकृताभ्याम्
kṛtākṛtābhyām
|
कृताकृताभ्यः
kṛtākṛtābhyaḥ
|
Genitivo |
कृताकृतायाः
kṛtākṛtāyāḥ
|
कृताकृतयोः
kṛtākṛtayoḥ
|
कृताकृतानाम्
kṛtākṛtānām
|
Locativo |
कृताकृतायाम्
kṛtākṛtāyām
|
कृताकृतयोः
kṛtākṛtayoḥ
|
कृताकृतासु
kṛtākṛtāsu
|