| Singular | Dual | Plural |
Nominative |
कृताकृतप्रसङ्गी
kṛtākṛtaprasaṅgī
|
कृताकृतप्रसङ्गिनौ
kṛtākṛtaprasaṅginau
|
कृताकृतप्रसङ्गिनः
kṛtākṛtaprasaṅginaḥ
|
Vocative |
कृताकृतप्रसङ्गिन्
kṛtākṛtaprasaṅgin
|
कृताकृतप्रसङ्गिनौ
kṛtākṛtaprasaṅginau
|
कृताकृतप्रसङ्गिनः
kṛtākṛtaprasaṅginaḥ
|
Accusative |
कृताकृतप्रसङ्गिनम्
kṛtākṛtaprasaṅginam
|
कृताकृतप्रसङ्गिनौ
kṛtākṛtaprasaṅginau
|
कृताकृतप्रसङ्गिनः
kṛtākṛtaprasaṅginaḥ
|
Instrumental |
कृताकृतप्रसङ्गिना
kṛtākṛtaprasaṅginā
|
कृताकृतप्रसङ्गिभ्याम्
kṛtākṛtaprasaṅgibhyām
|
कृताकृतप्रसङ्गिभिः
kṛtākṛtaprasaṅgibhiḥ
|
Dative |
कृताकृतप्रसङ्गिने
kṛtākṛtaprasaṅgine
|
कृताकृतप्रसङ्गिभ्याम्
kṛtākṛtaprasaṅgibhyām
|
कृताकृतप्रसङ्गिभ्यः
kṛtākṛtaprasaṅgibhyaḥ
|
Ablative |
कृताकृतप्रसङ्गिनः
kṛtākṛtaprasaṅginaḥ
|
कृताकृतप्रसङ्गिभ्याम्
kṛtākṛtaprasaṅgibhyām
|
कृताकृतप्रसङ्गिभ्यः
kṛtākṛtaprasaṅgibhyaḥ
|
Genitive |
कृताकृतप्रसङ्गिनः
kṛtākṛtaprasaṅginaḥ
|
कृताकृतप्रसङ्गिनोः
kṛtākṛtaprasaṅginoḥ
|
कृताकृतप्रसङ्गिनाम्
kṛtākṛtaprasaṅginām
|
Locative |
कृताकृतप्रसङ्गिनि
kṛtākṛtaprasaṅgini
|
कृताकृतप्रसङ्गिनोः
kṛtākṛtaprasaṅginoḥ
|
कृताकृतप्रसङ्गिषु
kṛtākṛtaprasaṅgiṣu
|