Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृताकृतप्रसङ्गिन् kṛtākṛtaprasaṅgin, m.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo कृताकृतप्रसङ्गी kṛtākṛtaprasaṅgī
कृताकृतप्रसङ्गिनौ kṛtākṛtaprasaṅginau
कृताकृतप्रसङ्गिनः kṛtākṛtaprasaṅginaḥ
Vocativo कृताकृतप्रसङ्गिन् kṛtākṛtaprasaṅgin
कृताकृतप्रसङ्गिनौ kṛtākṛtaprasaṅginau
कृताकृतप्रसङ्गिनः kṛtākṛtaprasaṅginaḥ
Acusativo कृताकृतप्रसङ्गिनम् kṛtākṛtaprasaṅginam
कृताकृतप्रसङ्गिनौ kṛtākṛtaprasaṅginau
कृताकृतप्रसङ्गिनः kṛtākṛtaprasaṅginaḥ
Instrumental कृताकृतप्रसङ्गिना kṛtākṛtaprasaṅginā
कृताकृतप्रसङ्गिभ्याम् kṛtākṛtaprasaṅgibhyām
कृताकृतप्रसङ्गिभिः kṛtākṛtaprasaṅgibhiḥ
Dativo कृताकृतप्रसङ्गिने kṛtākṛtaprasaṅgine
कृताकृतप्रसङ्गिभ्याम् kṛtākṛtaprasaṅgibhyām
कृताकृतप्रसङ्गिभ्यः kṛtākṛtaprasaṅgibhyaḥ
Ablativo कृताकृतप्रसङ्गिनः kṛtākṛtaprasaṅginaḥ
कृताकृतप्रसङ्गिभ्याम् kṛtākṛtaprasaṅgibhyām
कृताकृतप्रसङ्गिभ्यः kṛtākṛtaprasaṅgibhyaḥ
Genitivo कृताकृतप्रसङ्गिनः kṛtākṛtaprasaṅginaḥ
कृताकृतप्रसङ्गिनोः kṛtākṛtaprasaṅginoḥ
कृताकृतप्रसङ्गिनाम् kṛtākṛtaprasaṅginām
Locativo कृताकृतप्रसङ्गिनि kṛtākṛtaprasaṅgini
कृताकृतप्रसङ्गिनोः kṛtākṛtaprasaṅginoḥ
कृताकृतप्रसङ्गिषु kṛtākṛtaprasaṅgiṣu