Sanskrit tools

Sanskrit declension


Declension of कृताकृतप्रसङ्गिनी kṛtākṛtaprasaṅginī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative कृताकृतप्रसङ्गिनी kṛtākṛtaprasaṅginī
कृताकृतप्रसङ्गिन्यौ kṛtākṛtaprasaṅginyau
कृताकृतप्रसङ्गिन्यः kṛtākṛtaprasaṅginyaḥ
Vocative कृताकृतप्रसङ्गिनि kṛtākṛtaprasaṅgini
कृताकृतप्रसङ्गिन्यौ kṛtākṛtaprasaṅginyau
कृताकृतप्रसङ्गिन्यः kṛtākṛtaprasaṅginyaḥ
Accusative कृताकृतप्रसङ्गिनीम् kṛtākṛtaprasaṅginīm
कृताकृतप्रसङ्गिन्यौ kṛtākṛtaprasaṅginyau
कृताकृतप्रसङ्गिनीः kṛtākṛtaprasaṅginīḥ
Instrumental कृताकृतप्रसङ्गिन्या kṛtākṛtaprasaṅginyā
कृताकृतप्रसङ्गिनीभ्याम् kṛtākṛtaprasaṅginībhyām
कृताकृतप्रसङ्गिनीभिः kṛtākṛtaprasaṅginībhiḥ
Dative कृताकृतप्रसङ्गिन्यै kṛtākṛtaprasaṅginyai
कृताकृतप्रसङ्गिनीभ्याम् kṛtākṛtaprasaṅginībhyām
कृताकृतप्रसङ्गिनीभ्यः kṛtākṛtaprasaṅginībhyaḥ
Ablative कृताकृतप्रसङ्गिन्याः kṛtākṛtaprasaṅginyāḥ
कृताकृतप्रसङ्गिनीभ्याम् kṛtākṛtaprasaṅginībhyām
कृताकृतप्रसङ्गिनीभ्यः kṛtākṛtaprasaṅginībhyaḥ
Genitive कृताकृतप्रसङ्गिन्याः kṛtākṛtaprasaṅginyāḥ
कृताकृतप्रसङ्गिन्योः kṛtākṛtaprasaṅginyoḥ
कृताकृतप्रसङ्गिनीनाम् kṛtākṛtaprasaṅginīnām
Locative कृताकृतप्रसङ्गिन्याम् kṛtākṛtaprasaṅginyām
कृताकृतप्रसङ्गिन्योः kṛtākṛtaprasaṅginyoḥ
कृताकृतप्रसङ्गिनीषु kṛtākṛtaprasaṅginīṣu