| Singular | Dual | Plural |
Nominative |
कृताकृतप्रसङ्गिनी
kṛtākṛtaprasaṅginī
|
कृताकृतप्रसङ्गिन्यौ
kṛtākṛtaprasaṅginyau
|
कृताकृतप्रसङ्गिन्यः
kṛtākṛtaprasaṅginyaḥ
|
Vocative |
कृताकृतप्रसङ्गिनि
kṛtākṛtaprasaṅgini
|
कृताकृतप्रसङ्गिन्यौ
kṛtākṛtaprasaṅginyau
|
कृताकृतप्रसङ्गिन्यः
kṛtākṛtaprasaṅginyaḥ
|
Accusative |
कृताकृतप्रसङ्गिनीम्
kṛtākṛtaprasaṅginīm
|
कृताकृतप्रसङ्गिन्यौ
kṛtākṛtaprasaṅginyau
|
कृताकृतप्रसङ्गिनीः
kṛtākṛtaprasaṅginīḥ
|
Instrumental |
कृताकृतप्रसङ्गिन्या
kṛtākṛtaprasaṅginyā
|
कृताकृतप्रसङ्गिनीभ्याम्
kṛtākṛtaprasaṅginībhyām
|
कृताकृतप्रसङ्गिनीभिः
kṛtākṛtaprasaṅginībhiḥ
|
Dative |
कृताकृतप्रसङ्गिन्यै
kṛtākṛtaprasaṅginyai
|
कृताकृतप्रसङ्गिनीभ्याम्
kṛtākṛtaprasaṅginībhyām
|
कृताकृतप्रसङ्गिनीभ्यः
kṛtākṛtaprasaṅginībhyaḥ
|
Ablative |
कृताकृतप्रसङ्गिन्याः
kṛtākṛtaprasaṅginyāḥ
|
कृताकृतप्रसङ्गिनीभ्याम्
kṛtākṛtaprasaṅginībhyām
|
कृताकृतप्रसङ्गिनीभ्यः
kṛtākṛtaprasaṅginībhyaḥ
|
Genitive |
कृताकृतप्रसङ्गिन्याः
kṛtākṛtaprasaṅginyāḥ
|
कृताकृतप्रसङ्गिन्योः
kṛtākṛtaprasaṅginyoḥ
|
कृताकृतप्रसङ्गिनीनाम्
kṛtākṛtaprasaṅginīnām
|
Locative |
कृताकृतप्रसङ्गिन्याम्
kṛtākṛtaprasaṅginyām
|
कृताकृतप्रसङ्गिन्योः
kṛtākṛtaprasaṅginyoḥ
|
कृताकृतप्रसङ्गिनीषु
kṛtākṛtaprasaṅginīṣu
|