Sanskrit tools

Sanskrit declension


Declension of कृताकृतप्रसङ्गिन् kṛtākṛtaprasaṅgin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative कृताकृतप्रसङ्गि kṛtākṛtaprasaṅgi
कृताकृतप्रसङ्गिनी kṛtākṛtaprasaṅginī
कृताकृतप्रसङ्गीनि kṛtākṛtaprasaṅgīni
Vocative कृताकृतप्रसङ्गि kṛtākṛtaprasaṅgi
कृताकृतप्रसङ्गिन् kṛtākṛtaprasaṅgin
कृताकृतप्रसङ्गिनी kṛtākṛtaprasaṅginī
कृताकृतप्रसङ्गीनि kṛtākṛtaprasaṅgīni
Accusative कृताकृतप्रसङ्गि kṛtākṛtaprasaṅgi
कृताकृतप्रसङ्गिनी kṛtākṛtaprasaṅginī
कृताकृतप्रसङ्गीनि kṛtākṛtaprasaṅgīni
Instrumental कृताकृतप्रसङ्गिना kṛtākṛtaprasaṅginā
कृताकृतप्रसङ्गिभ्याम् kṛtākṛtaprasaṅgibhyām
कृताकृतप्रसङ्गिभिः kṛtākṛtaprasaṅgibhiḥ
Dative कृताकृतप्रसङ्गिने kṛtākṛtaprasaṅgine
कृताकृतप्रसङ्गिभ्याम् kṛtākṛtaprasaṅgibhyām
कृताकृतप्रसङ्गिभ्यः kṛtākṛtaprasaṅgibhyaḥ
Ablative कृताकृतप्रसङ्गिनः kṛtākṛtaprasaṅginaḥ
कृताकृतप्रसङ्गिभ्याम् kṛtākṛtaprasaṅgibhyām
कृताकृतप्रसङ्गिभ्यः kṛtākṛtaprasaṅgibhyaḥ
Genitive कृताकृतप्रसङ्गिनः kṛtākṛtaprasaṅginaḥ
कृताकृतप्रसङ्गिनोः kṛtākṛtaprasaṅginoḥ
कृताकृतप्रसङ्गिनाम् kṛtākṛtaprasaṅginām
Locative कृताकृतप्रसङ्गिनि kṛtākṛtaprasaṅgini
कृताकृतप्रसङ्गिनोः kṛtākṛtaprasaṅginoḥ
कृताकृतप्रसङ्गिषु kṛtākṛtaprasaṅgiṣu