Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृताकृतप्रसङ्गिन् kṛtākṛtaprasaṅgin, n.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo कृताकृतप्रसङ्गि kṛtākṛtaprasaṅgi
कृताकृतप्रसङ्गिनी kṛtākṛtaprasaṅginī
कृताकृतप्रसङ्गीनि kṛtākṛtaprasaṅgīni
Vocativo कृताकृतप्रसङ्गि kṛtākṛtaprasaṅgi
कृताकृतप्रसङ्गिन् kṛtākṛtaprasaṅgin
कृताकृतप्रसङ्गिनी kṛtākṛtaprasaṅginī
कृताकृतप्रसङ्गीनि kṛtākṛtaprasaṅgīni
Acusativo कृताकृतप्रसङ्गि kṛtākṛtaprasaṅgi
कृताकृतप्रसङ्गिनी kṛtākṛtaprasaṅginī
कृताकृतप्रसङ्गीनि kṛtākṛtaprasaṅgīni
Instrumental कृताकृतप्रसङ्गिना kṛtākṛtaprasaṅginā
कृताकृतप्रसङ्गिभ्याम् kṛtākṛtaprasaṅgibhyām
कृताकृतप्रसङ्गिभिः kṛtākṛtaprasaṅgibhiḥ
Dativo कृताकृतप्रसङ्गिने kṛtākṛtaprasaṅgine
कृताकृतप्रसङ्गिभ्याम् kṛtākṛtaprasaṅgibhyām
कृताकृतप्रसङ्गिभ्यः kṛtākṛtaprasaṅgibhyaḥ
Ablativo कृताकृतप्रसङ्गिनः kṛtākṛtaprasaṅginaḥ
कृताकृतप्रसङ्गिभ्याम् kṛtākṛtaprasaṅgibhyām
कृताकृतप्रसङ्गिभ्यः kṛtākṛtaprasaṅgibhyaḥ
Genitivo कृताकृतप्रसङ्गिनः kṛtākṛtaprasaṅginaḥ
कृताकृतप्रसङ्गिनोः kṛtākṛtaprasaṅginoḥ
कृताकृतप्रसङ्गिनाम् kṛtākṛtaprasaṅginām
Locativo कृताकृतप्रसङ्गिनि kṛtākṛtaprasaṅgini
कृताकृतप्रसङ्गिनोः kṛtākṛtaprasaṅginoḥ
कृताकृतप्रसङ्गिषु kṛtākṛtaprasaṅgiṣu