Singular | Dual | Plural | |
Nominativo |
कृताकृतप्रसङ्गि
kṛtākṛtaprasaṅgi |
कृताकृतप्रसङ्गिनी
kṛtākṛtaprasaṅginī |
कृताकृतप्रसङ्गीनि
kṛtākṛtaprasaṅgīni |
Vocativo |
कृताकृतप्रसङ्गि
kṛtākṛtaprasaṅgi कृताकृतप्रसङ्गिन् kṛtākṛtaprasaṅgin |
कृताकृतप्रसङ्गिनी
kṛtākṛtaprasaṅginī |
कृताकृतप्रसङ्गीनि
kṛtākṛtaprasaṅgīni |
Acusativo |
कृताकृतप्रसङ्गि
kṛtākṛtaprasaṅgi |
कृताकृतप्रसङ्गिनी
kṛtākṛtaprasaṅginī |
कृताकृतप्रसङ्गीनि
kṛtākṛtaprasaṅgīni |
Instrumental |
कृताकृतप्रसङ्गिना
kṛtākṛtaprasaṅginā |
कृताकृतप्रसङ्गिभ्याम्
kṛtākṛtaprasaṅgibhyām |
कृताकृतप्रसङ्गिभिः
kṛtākṛtaprasaṅgibhiḥ |
Dativo |
कृताकृतप्रसङ्गिने
kṛtākṛtaprasaṅgine |
कृताकृतप्रसङ्गिभ्याम्
kṛtākṛtaprasaṅgibhyām |
कृताकृतप्रसङ्गिभ्यः
kṛtākṛtaprasaṅgibhyaḥ |
Ablativo |
कृताकृतप्रसङ्गिनः
kṛtākṛtaprasaṅginaḥ |
कृताकृतप्रसङ्गिभ्याम्
kṛtākṛtaprasaṅgibhyām |
कृताकृतप्रसङ्गिभ्यः
kṛtākṛtaprasaṅgibhyaḥ |
Genitivo |
कृताकृतप्रसङ्गिनः
kṛtākṛtaprasaṅginaḥ |
कृताकृतप्रसङ्गिनोः
kṛtākṛtaprasaṅginoḥ |
कृताकृतप्रसङ्गिनाम्
kṛtākṛtaprasaṅginām |
Locativo |
कृताकृतप्रसङ्गिनि
kṛtākṛtaprasaṅgini |
कृताकृतप्रसङ्गिनोः
kṛtākṛtaprasaṅginoḥ |
कृताकृतप्रसङ्गिषु
kṛtākṛtaprasaṅgiṣu |