Singular | Dual | Plural | |
Nominative |
कृतागमा
kṛtāgamā |
कृतागमे
kṛtāgame |
कृतागमाः
kṛtāgamāḥ |
Vocative |
कृतागमे
kṛtāgame |
कृतागमे
kṛtāgame |
कृतागमाः
kṛtāgamāḥ |
Accusative |
कृतागमाम्
kṛtāgamām |
कृतागमे
kṛtāgame |
कृतागमाः
kṛtāgamāḥ |
Instrumental |
कृतागमया
kṛtāgamayā |
कृतागमाभ्याम्
kṛtāgamābhyām |
कृतागमाभिः
kṛtāgamābhiḥ |
Dative |
कृतागमायै
kṛtāgamāyai |
कृतागमाभ्याम्
kṛtāgamābhyām |
कृतागमाभ्यः
kṛtāgamābhyaḥ |
Ablative |
कृतागमायाः
kṛtāgamāyāḥ |
कृतागमाभ्याम्
kṛtāgamābhyām |
कृतागमाभ्यः
kṛtāgamābhyaḥ |
Genitive |
कृतागमायाः
kṛtāgamāyāḥ |
कृतागमयोः
kṛtāgamayoḥ |
कृतागमानाम्
kṛtāgamānām |
Locative |
कृतागमायाम्
kṛtāgamāyām |
कृतागमयोः
kṛtāgamayoḥ |
कृतागमासु
kṛtāgamāsu |