Sanskrit tools

Sanskrit declension


Declension of कृतागमा kṛtāgamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतागमा kṛtāgamā
कृतागमे kṛtāgame
कृतागमाः kṛtāgamāḥ
Vocative कृतागमे kṛtāgame
कृतागमे kṛtāgame
कृतागमाः kṛtāgamāḥ
Accusative कृतागमाम् kṛtāgamām
कृतागमे kṛtāgame
कृतागमाः kṛtāgamāḥ
Instrumental कृतागमया kṛtāgamayā
कृतागमाभ्याम् kṛtāgamābhyām
कृतागमाभिः kṛtāgamābhiḥ
Dative कृतागमायै kṛtāgamāyai
कृतागमाभ्याम् kṛtāgamābhyām
कृतागमाभ्यः kṛtāgamābhyaḥ
Ablative कृतागमायाः kṛtāgamāyāḥ
कृतागमाभ्याम् kṛtāgamābhyām
कृतागमाभ्यः kṛtāgamābhyaḥ
Genitive कृतागमायाः kṛtāgamāyāḥ
कृतागमयोः kṛtāgamayoḥ
कृतागमानाम् kṛtāgamānām
Locative कृतागमायाम् kṛtāgamāyām
कृतागमयोः kṛtāgamayoḥ
कृतागमासु kṛtāgamāsu