Singular | Dual | Plural | |
Nominativo |
कृतागमा
kṛtāgamā |
कृतागमे
kṛtāgame |
कृतागमाः
kṛtāgamāḥ |
Vocativo |
कृतागमे
kṛtāgame |
कृतागमे
kṛtāgame |
कृतागमाः
kṛtāgamāḥ |
Acusativo |
कृतागमाम्
kṛtāgamām |
कृतागमे
kṛtāgame |
कृतागमाः
kṛtāgamāḥ |
Instrumental |
कृतागमया
kṛtāgamayā |
कृतागमाभ्याम्
kṛtāgamābhyām |
कृतागमाभिः
kṛtāgamābhiḥ |
Dativo |
कृतागमायै
kṛtāgamāyai |
कृतागमाभ्याम्
kṛtāgamābhyām |
कृतागमाभ्यः
kṛtāgamābhyaḥ |
Ablativo |
कृतागमायाः
kṛtāgamāyāḥ |
कृतागमाभ्याम्
kṛtāgamābhyām |
कृतागमाभ्यः
kṛtāgamābhyaḥ |
Genitivo |
कृतागमायाः
kṛtāgamāyāḥ |
कृतागमयोः
kṛtāgamayoḥ |
कृतागमानाम्
kṛtāgamānām |
Locativo |
कृतागमायाम्
kṛtāgamāyām |
कृतागमयोः
kṛtāgamayoḥ |
कृतागमासु
kṛtāgamāsu |