Singular | Dual | Plural | |
Nominative |
कृतागाः
kṛtāgāḥ |
कृतागसौ
kṛtāgasau |
कृतागसः
kṛtāgasaḥ |
Vocative |
कृतागः
kṛtāgaḥ |
कृतागसौ
kṛtāgasau |
कृतागसः
kṛtāgasaḥ |
Accusative |
कृतागसम्
kṛtāgasam |
कृतागसौ
kṛtāgasau |
कृतागसः
kṛtāgasaḥ |
Instrumental |
कृतागसा
kṛtāgasā |
कृतागोभ्याम्
kṛtāgobhyām |
कृतागोभिः
kṛtāgobhiḥ |
Dative |
कृतागसे
kṛtāgase |
कृतागोभ्याम्
kṛtāgobhyām |
कृतागोभ्यः
kṛtāgobhyaḥ |
Ablative |
कृतागसः
kṛtāgasaḥ |
कृतागोभ्याम्
kṛtāgobhyām |
कृतागोभ्यः
kṛtāgobhyaḥ |
Genitive |
कृतागसः
kṛtāgasaḥ |
कृतागसोः
kṛtāgasoḥ |
कृतागसाम्
kṛtāgasām |
Locative |
कृतागसि
kṛtāgasi |
कृतागसोः
kṛtāgasoḥ |
कृतागःसु
kṛtāgaḥsu कृतागस्सु kṛtāgassu |