Singular | Dual | Plural | |
Nominativo |
कृतागाः
kṛtāgāḥ |
कृतागसौ
kṛtāgasau |
कृतागसः
kṛtāgasaḥ |
Vocativo |
कृतागः
kṛtāgaḥ |
कृतागसौ
kṛtāgasau |
कृतागसः
kṛtāgasaḥ |
Acusativo |
कृतागसम्
kṛtāgasam |
कृतागसौ
kṛtāgasau |
कृतागसः
kṛtāgasaḥ |
Instrumental |
कृतागसा
kṛtāgasā |
कृतागोभ्याम्
kṛtāgobhyām |
कृतागोभिः
kṛtāgobhiḥ |
Dativo |
कृतागसे
kṛtāgase |
कृतागोभ्याम्
kṛtāgobhyām |
कृतागोभ्यः
kṛtāgobhyaḥ |
Ablativo |
कृतागसः
kṛtāgasaḥ |
कृतागोभ्याम्
kṛtāgobhyām |
कृतागोभ्यः
kṛtāgobhyaḥ |
Genitivo |
कृतागसः
kṛtāgasaḥ |
कृतागसोः
kṛtāgasoḥ |
कृतागसाम्
kṛtāgasām |
Locativo |
कृतागसि
kṛtāgasi |
कृतागसोः
kṛtāgasoḥ |
कृतागःसु
kṛtāgaḥsu कृतागस्सु kṛtāgassu |