Sanskrit tools

Sanskrit declension


Declension of कृशनावत् kṛśanāvat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative कृशनावान् kṛśanāvān
कृशनावन्तौ kṛśanāvantau
कृशनावन्तः kṛśanāvantaḥ
Vocative कृशनावन् kṛśanāvan
कृशनावन्तौ kṛśanāvantau
कृशनावन्तः kṛśanāvantaḥ
Accusative कृशनावन्तम् kṛśanāvantam
कृशनावन्तौ kṛśanāvantau
कृशनावतः kṛśanāvataḥ
Instrumental कृशनावता kṛśanāvatā
कृशनावद्भ्याम् kṛśanāvadbhyām
कृशनावद्भिः kṛśanāvadbhiḥ
Dative कृशनावते kṛśanāvate
कृशनावद्भ्याम् kṛśanāvadbhyām
कृशनावद्भ्यः kṛśanāvadbhyaḥ
Ablative कृशनावतः kṛśanāvataḥ
कृशनावद्भ्याम् kṛśanāvadbhyām
कृशनावद्भ्यः kṛśanāvadbhyaḥ
Genitive कृशनावतः kṛśanāvataḥ
कृशनावतोः kṛśanāvatoḥ
कृशनावताम् kṛśanāvatām
Locative कृशनावति kṛśanāvati
कृशनावतोः kṛśanāvatoḥ
कृशनावत्सु kṛśanāvatsu