| Singular | Dual | Plural |
Nominative |
कृशनावान्
kṛśanāvān
|
कृशनावन्तौ
kṛśanāvantau
|
कृशनावन्तः
kṛśanāvantaḥ
|
Vocative |
कृशनावन्
kṛśanāvan
|
कृशनावन्तौ
kṛśanāvantau
|
कृशनावन्तः
kṛśanāvantaḥ
|
Accusative |
कृशनावन्तम्
kṛśanāvantam
|
कृशनावन्तौ
kṛśanāvantau
|
कृशनावतः
kṛśanāvataḥ
|
Instrumental |
कृशनावता
kṛśanāvatā
|
कृशनावद्भ्याम्
kṛśanāvadbhyām
|
कृशनावद्भिः
kṛśanāvadbhiḥ
|
Dative |
कृशनावते
kṛśanāvate
|
कृशनावद्भ्याम्
kṛśanāvadbhyām
|
कृशनावद्भ्यः
kṛśanāvadbhyaḥ
|
Ablative |
कृशनावतः
kṛśanāvataḥ
|
कृशनावद्भ्याम्
kṛśanāvadbhyām
|
कृशनावद्भ्यः
kṛśanāvadbhyaḥ
|
Genitive |
कृशनावतः
kṛśanāvataḥ
|
कृशनावतोः
kṛśanāvatoḥ
|
कृशनावताम्
kṛśanāvatām
|
Locative |
कृशनावति
kṛśanāvati
|
कृशनावतोः
kṛśanāvatoḥ
|
कृशनावत्सु
kṛśanāvatsu
|