| Singular | Dual | Plural |
Nominativo |
कृशनावान्
kṛśanāvān
|
कृशनावन्तौ
kṛśanāvantau
|
कृशनावन्तः
kṛśanāvantaḥ
|
Vocativo |
कृशनावन्
kṛśanāvan
|
कृशनावन्तौ
kṛśanāvantau
|
कृशनावन्तः
kṛśanāvantaḥ
|
Acusativo |
कृशनावन्तम्
kṛśanāvantam
|
कृशनावन्तौ
kṛśanāvantau
|
कृशनावतः
kṛśanāvataḥ
|
Instrumental |
कृशनावता
kṛśanāvatā
|
कृशनावद्भ्याम्
kṛśanāvadbhyām
|
कृशनावद्भिः
kṛśanāvadbhiḥ
|
Dativo |
कृशनावते
kṛśanāvate
|
कृशनावद्भ्याम्
kṛśanāvadbhyām
|
कृशनावद्भ्यः
kṛśanāvadbhyaḥ
|
Ablativo |
कृशनावतः
kṛśanāvataḥ
|
कृशनावद्भ्याम्
kṛśanāvadbhyām
|
कृशनावद्भ्यः
kṛśanāvadbhyaḥ
|
Genitivo |
कृशनावतः
kṛśanāvataḥ
|
कृशनावतोः
kṛśanāvatoḥ
|
कृशनावताम्
kṛśanāvatām
|
Locativo |
कृशनावति
kṛśanāvati
|
कृशनावतोः
kṛśanāvatoḥ
|
कृशनावत्सु
kṛśanāvatsu
|