Singular | Dual | Plural | |
Nominative |
कृशाकुः
kṛśākuḥ |
कृशाकू
kṛśākū |
कृशाकवः
kṛśākavaḥ |
Vocative |
कृशाको
kṛśāko |
कृशाकू
kṛśākū |
कृशाकवः
kṛśākavaḥ |
Accusative |
कृशाकुम्
kṛśākum |
कृशाकू
kṛśākū |
कृशाकून्
kṛśākūn |
Instrumental |
कृशाकुना
kṛśākunā |
कृशाकुभ्याम्
kṛśākubhyām |
कृशाकुभिः
kṛśākubhiḥ |
Dative |
कृशाकवे
kṛśākave |
कृशाकुभ्याम्
kṛśākubhyām |
कृशाकुभ्यः
kṛśākubhyaḥ |
Ablative |
कृशाकोः
kṛśākoḥ |
कृशाकुभ्याम्
kṛśākubhyām |
कृशाकुभ्यः
kṛśākubhyaḥ |
Genitive |
कृशाकोः
kṛśākoḥ |
कृशाक्वोः
kṛśākvoḥ |
कृशाकूनाम्
kṛśākūnām |
Locative |
कृशाकौ
kṛśākau |
कृशाक्वोः
kṛśākvoḥ |
कृशाकुषु
kṛśākuṣu |