Singular | Dual | Plural | |
Nominativo |
कृशाकुः
kṛśākuḥ |
कृशाकू
kṛśākū |
कृशाकवः
kṛśākavaḥ |
Vocativo |
कृशाको
kṛśāko |
कृशाकू
kṛśākū |
कृशाकवः
kṛśākavaḥ |
Acusativo |
कृशाकुम्
kṛśākum |
कृशाकू
kṛśākū |
कृशाकून्
kṛśākūn |
Instrumental |
कृशाकुना
kṛśākunā |
कृशाकुभ्याम्
kṛśākubhyām |
कृशाकुभिः
kṛśākubhiḥ |
Dativo |
कृशाकवे
kṛśākave |
कृशाकुभ्याम्
kṛśākubhyām |
कृशाकुभ्यः
kṛśākubhyaḥ |
Ablativo |
कृशाकोः
kṛśākoḥ |
कृशाकुभ्याम्
kṛśākubhyām |
कृशाकुभ्यः
kṛśākubhyaḥ |
Genitivo |
कृशाकोः
kṛśākoḥ |
कृशाक्वोः
kṛśākvoḥ |
कृशाकूनाम्
kṛśākūnām |
Locativo |
कृशाकौ
kṛśākau |
कृशाक्वोः
kṛśākvoḥ |
कृशाकुषु
kṛśākuṣu |