Singular | Dual | Plural | |
Nominative |
कृशानुः
kṛśānuḥ |
कृशानू
kṛśānū |
कृशानवः
kṛśānavaḥ |
Vocative |
कृशानो
kṛśāno |
कृशानू
kṛśānū |
कृशानवः
kṛśānavaḥ |
Accusative |
कृशानुम्
kṛśānum |
कृशानू
kṛśānū |
कृशानून्
kṛśānūn |
Instrumental |
कृशानुना
kṛśānunā |
कृशानुभ्याम्
kṛśānubhyām |
कृशानुभिः
kṛśānubhiḥ |
Dative |
कृशानवे
kṛśānave |
कृशानुभ्याम्
kṛśānubhyām |
कृशानुभ्यः
kṛśānubhyaḥ |
Ablative |
कृशानोः
kṛśānoḥ |
कृशानुभ्याम्
kṛśānubhyām |
कृशानुभ्यः
kṛśānubhyaḥ |
Genitive |
कृशानोः
kṛśānoḥ |
कृशान्वोः
kṛśānvoḥ |
कृशानूनाम्
kṛśānūnām |
Locative |
कृशानौ
kṛśānau |
कृशान्वोः
kṛśānvoḥ |
कृशानुषु
kṛśānuṣu |