Sanskrit tools

Sanskrit declension


Declension of कृशानु kṛśānu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृशानुः kṛśānuḥ
कृशानू kṛśānū
कृशानवः kṛśānavaḥ
Vocative कृशानो kṛśāno
कृशानू kṛśānū
कृशानवः kṛśānavaḥ
Accusative कृशानुम् kṛśānum
कृशानू kṛśānū
कृशानून् kṛśānūn
Instrumental कृशानुना kṛśānunā
कृशानुभ्याम् kṛśānubhyām
कृशानुभिः kṛśānubhiḥ
Dative कृशानवे kṛśānave
कृशानुभ्याम् kṛśānubhyām
कृशानुभ्यः kṛśānubhyaḥ
Ablative कृशानोः kṛśānoḥ
कृशानुभ्याम् kṛśānubhyām
कृशानुभ्यः kṛśānubhyaḥ
Genitive कृशानोः kṛśānoḥ
कृशान्वोः kṛśānvoḥ
कृशानूनाम् kṛśānūnām
Locative कृशानौ kṛśānau
कृशान्वोः kṛśānvoḥ
कृशानुषु kṛśānuṣu