Singular | Dual | Plural | |
Nominativo |
कृशानुः
kṛśānuḥ |
कृशानू
kṛśānū |
कृशानवः
kṛśānavaḥ |
Vocativo |
कृशानो
kṛśāno |
कृशानू
kṛśānū |
कृशानवः
kṛśānavaḥ |
Acusativo |
कृशानुम्
kṛśānum |
कृशानू
kṛśānū |
कृशानून्
kṛśānūn |
Instrumental |
कृशानुना
kṛśānunā |
कृशानुभ्याम्
kṛśānubhyām |
कृशानुभिः
kṛśānubhiḥ |
Dativo |
कृशानवे
kṛśānave |
कृशानुभ्याम्
kṛśānubhyām |
कृशानुभ्यः
kṛśānubhyaḥ |
Ablativo |
कृशानोः
kṛśānoḥ |
कृशानुभ्याम्
kṛśānubhyām |
कृशानुभ्यः
kṛśānubhyaḥ |
Genitivo |
कृशानोः
kṛśānoḥ |
कृशान्वोः
kṛśānvoḥ |
कृशानूनाम्
kṛśānūnām |
Locativo |
कृशानौ
kṛśānau |
कृशान्वोः
kṛśānvoḥ |
कृशानुषु
kṛśānuṣu |