Sanskrit tools

Sanskrit declension


Declension of कृशानुक kṛśānuka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृशानुकम् kṛśānukam
कृशानुके kṛśānuke
कृशानुकानि kṛśānukāni
Vocative कृशानुक kṛśānuka
कृशानुके kṛśānuke
कृशानुकानि kṛśānukāni
Accusative कृशानुकम् kṛśānukam
कृशानुके kṛśānuke
कृशानुकानि kṛśānukāni
Instrumental कृशानुकेन kṛśānukena
कृशानुकाभ्याम् kṛśānukābhyām
कृशानुकैः kṛśānukaiḥ
Dative कृशानुकाय kṛśānukāya
कृशानुकाभ्याम् kṛśānukābhyām
कृशानुकेभ्यः kṛśānukebhyaḥ
Ablative कृशानुकात् kṛśānukāt
कृशानुकाभ्याम् kṛśānukābhyām
कृशानुकेभ्यः kṛśānukebhyaḥ
Genitive कृशानुकस्य kṛśānukasya
कृशानुकयोः kṛśānukayoḥ
कृशानुकानाम् kṛśānukānām
Locative कृशानुके kṛśānuke
कृशानुकयोः kṛśānukayoḥ
कृशानुकेषु kṛśānukeṣu