Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृशानुक kṛśānuka, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृशानुकम् kṛśānukam
कृशानुके kṛśānuke
कृशानुकानि kṛśānukāni
Vocativo कृशानुक kṛśānuka
कृशानुके kṛśānuke
कृशानुकानि kṛśānukāni
Acusativo कृशानुकम् kṛśānukam
कृशानुके kṛśānuke
कृशानुकानि kṛśānukāni
Instrumental कृशानुकेन kṛśānukena
कृशानुकाभ्याम् kṛśānukābhyām
कृशानुकैः kṛśānukaiḥ
Dativo कृशानुकाय kṛśānukāya
कृशानुकाभ्याम् kṛśānukābhyām
कृशानुकेभ्यः kṛśānukebhyaḥ
Ablativo कृशानुकात् kṛśānukāt
कृशानुकाभ्याम् kṛśānukābhyām
कृशानुकेभ्यः kṛśānukebhyaḥ
Genitivo कृशानुकस्य kṛśānukasya
कृशानुकयोः kṛśānukayoḥ
कृशानुकानाम् kṛśānukānām
Locativo कृशानुके kṛśānuke
कृशानुकयोः kṛśānukayoḥ
कृशानुकेषु kṛśānukeṣu