| Singular | Dual | Plural |
Nominative |
कृशानवका
kṛśānavakā
|
कृशानवके
kṛśānavake
|
कृशानवकाः
kṛśānavakāḥ
|
Vocative |
कृशानवके
kṛśānavake
|
कृशानवके
kṛśānavake
|
कृशानवकाः
kṛśānavakāḥ
|
Accusative |
कृशानवकाम्
kṛśānavakām
|
कृशानवके
kṛśānavake
|
कृशानवकाः
kṛśānavakāḥ
|
Instrumental |
कृशानवकया
kṛśānavakayā
|
कृशानवकाभ्याम्
kṛśānavakābhyām
|
कृशानवकाभिः
kṛśānavakābhiḥ
|
Dative |
कृशानवकायै
kṛśānavakāyai
|
कृशानवकाभ्याम्
kṛśānavakābhyām
|
कृशानवकाभ्यः
kṛśānavakābhyaḥ
|
Ablative |
कृशानवकायाः
kṛśānavakāyāḥ
|
कृशानवकाभ्याम्
kṛśānavakābhyām
|
कृशानवकाभ्यः
kṛśānavakābhyaḥ
|
Genitive |
कृशानवकायाः
kṛśānavakāyāḥ
|
कृशानवकयोः
kṛśānavakayoḥ
|
कृशानवकानाम्
kṛśānavakānām
|
Locative |
कृशानवकायाम्
kṛśānavakāyām
|
कृशानवकयोः
kṛśānavakayoḥ
|
कृशानवकासु
kṛśānavakāsu
|