Sanskrit tools

Sanskrit declension


Declension of कृशानवका kṛśānavakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृशानवका kṛśānavakā
कृशानवके kṛśānavake
कृशानवकाः kṛśānavakāḥ
Vocative कृशानवके kṛśānavake
कृशानवके kṛśānavake
कृशानवकाः kṛśānavakāḥ
Accusative कृशानवकाम् kṛśānavakām
कृशानवके kṛśānavake
कृशानवकाः kṛśānavakāḥ
Instrumental कृशानवकया kṛśānavakayā
कृशानवकाभ्याम् kṛśānavakābhyām
कृशानवकाभिः kṛśānavakābhiḥ
Dative कृशानवकायै kṛśānavakāyai
कृशानवकाभ्याम् kṛśānavakābhyām
कृशानवकाभ्यः kṛśānavakābhyaḥ
Ablative कृशानवकायाः kṛśānavakāyāḥ
कृशानवकाभ्याम् kṛśānavakābhyām
कृशानवकाभ्यः kṛśānavakābhyaḥ
Genitive कृशानवकायाः kṛśānavakāyāḥ
कृशानवकयोः kṛśānavakayoḥ
कृशानवकानाम् kṛśānavakānām
Locative कृशानवकायाम् kṛśānavakāyām
कृशानवकयोः kṛśānavakayoḥ
कृशानवकासु kṛśānavakāsu