Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृशानवका kṛśānavakā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृशानवका kṛśānavakā
कृशानवके kṛśānavake
कृशानवकाः kṛśānavakāḥ
Vocativo कृशानवके kṛśānavake
कृशानवके kṛśānavake
कृशानवकाः kṛśānavakāḥ
Acusativo कृशानवकाम् kṛśānavakām
कृशानवके kṛśānavake
कृशानवकाः kṛśānavakāḥ
Instrumental कृशानवकया kṛśānavakayā
कृशानवकाभ्याम् kṛśānavakābhyām
कृशानवकाभिः kṛśānavakābhiḥ
Dativo कृशानवकायै kṛśānavakāyai
कृशानवकाभ्याम् kṛśānavakābhyām
कृशानवकाभ्यः kṛśānavakābhyaḥ
Ablativo कृशानवकायाः kṛśānavakāyāḥ
कृशानवकाभ्याम् kṛśānavakābhyām
कृशानवकाभ्यः kṛśānavakābhyaḥ
Genitivo कृशानवकायाः kṛśānavakāyāḥ
कृशानवकयोः kṛśānavakayoḥ
कृशानवकानाम् kṛśānavakānām
Locativo कृशानवकायाम् kṛśānavakāyām
कृशानवकयोः kṛśānavakayoḥ
कृशानवकासु kṛśānavakāsu