| Singular | Dual | Plural |
Nominative |
कृशानवकम्
kṛśānavakam
|
कृशानवके
kṛśānavake
|
कृशानवकानि
kṛśānavakāni
|
Vocative |
कृशानवक
kṛśānavaka
|
कृशानवके
kṛśānavake
|
कृशानवकानि
kṛśānavakāni
|
Accusative |
कृशानवकम्
kṛśānavakam
|
कृशानवके
kṛśānavake
|
कृशानवकानि
kṛśānavakāni
|
Instrumental |
कृशानवकेन
kṛśānavakena
|
कृशानवकाभ्याम्
kṛśānavakābhyām
|
कृशानवकैः
kṛśānavakaiḥ
|
Dative |
कृशानवकाय
kṛśānavakāya
|
कृशानवकाभ्याम्
kṛśānavakābhyām
|
कृशानवकेभ्यः
kṛśānavakebhyaḥ
|
Ablative |
कृशानवकात्
kṛśānavakāt
|
कृशानवकाभ्याम्
kṛśānavakābhyām
|
कृशानवकेभ्यः
kṛśānavakebhyaḥ
|
Genitive |
कृशानवकस्य
kṛśānavakasya
|
कृशानवकयोः
kṛśānavakayoḥ
|
कृशानवकानाम्
kṛśānavakānām
|
Locative |
कृशानवके
kṛśānavake
|
कृशानवकयोः
kṛśānavakayoḥ
|
कृशानवकेषु
kṛśānavakeṣu
|