Sanskrit tools

Sanskrit declension


Declension of कृशानवक kṛśānavaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृशानवकम् kṛśānavakam
कृशानवके kṛśānavake
कृशानवकानि kṛśānavakāni
Vocative कृशानवक kṛśānavaka
कृशानवके kṛśānavake
कृशानवकानि kṛśānavakāni
Accusative कृशानवकम् kṛśānavakam
कृशानवके kṛśānavake
कृशानवकानि kṛśānavakāni
Instrumental कृशानवकेन kṛśānavakena
कृशानवकाभ्याम् kṛśānavakābhyām
कृशानवकैः kṛśānavakaiḥ
Dative कृशानवकाय kṛśānavakāya
कृशानवकाभ्याम् kṛśānavakābhyām
कृशानवकेभ्यः kṛśānavakebhyaḥ
Ablative कृशानवकात् kṛśānavakāt
कृशानवकाभ्याम् kṛśānavakābhyām
कृशानवकेभ्यः kṛśānavakebhyaḥ
Genitive कृशानवकस्य kṛśānavakasya
कृशानवकयोः kṛśānavakayoḥ
कृशानवकानाम् kṛśānavakānām
Locative कृशानवके kṛśānavake
कृशानवकयोः kṛśānavakayoḥ
कृशानवकेषु kṛśānavakeṣu