Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृशानवक kṛśānavaka, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृशानवकम् kṛśānavakam
कृशानवके kṛśānavake
कृशानवकानि kṛśānavakāni
Vocativo कृशानवक kṛśānavaka
कृशानवके kṛśānavake
कृशानवकानि kṛśānavakāni
Acusativo कृशानवकम् kṛśānavakam
कृशानवके kṛśānavake
कृशानवकानि kṛśānavakāni
Instrumental कृशानवकेन kṛśānavakena
कृशानवकाभ्याम् kṛśānavakābhyām
कृशानवकैः kṛśānavakaiḥ
Dativo कृशानवकाय kṛśānavakāya
कृशानवकाभ्याम् kṛśānavakābhyām
कृशानवकेभ्यः kṛśānavakebhyaḥ
Ablativo कृशानवकात् kṛśānavakāt
कृशानवकाभ्याम् kṛśānavakābhyām
कृशानवकेभ्यः kṛśānavakebhyaḥ
Genitivo कृशानवकस्य kṛśānavakasya
कृशानवकयोः kṛśānavakayoḥ
कृशानवकानाम् kṛśānavakānām
Locativo कृशानवके kṛśānavake
कृशानवकयोः kṛśānavakayoḥ
कृशानवकेषु kṛśānavakeṣu