Sanskrit tools

Sanskrit declension


Declension of कृषक kṛṣaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृषकः kṛṣakaḥ
कृषकौ kṛṣakau
कृषकाः kṛṣakāḥ
Vocative कृषक kṛṣaka
कृषकौ kṛṣakau
कृषकाः kṛṣakāḥ
Accusative कृषकम् kṛṣakam
कृषकौ kṛṣakau
कृषकान् kṛṣakān
Instrumental कृषकेण kṛṣakeṇa
कृषकाभ्याम् kṛṣakābhyām
कृषकैः kṛṣakaiḥ
Dative कृषकाय kṛṣakāya
कृषकाभ्याम् kṛṣakābhyām
कृषकेभ्यः kṛṣakebhyaḥ
Ablative कृषकात् kṛṣakāt
कृषकाभ्याम् kṛṣakābhyām
कृषकेभ्यः kṛṣakebhyaḥ
Genitive कृषकस्य kṛṣakasya
कृषकयोः kṛṣakayoḥ
कृषकाणाम् kṛṣakāṇām
Locative कृषके kṛṣake
कृषकयोः kṛṣakayoḥ
कृषकेषु kṛṣakeṣu