Singular | Dual | Plural | |
Nominative |
कृषकः
kṛṣakaḥ |
कृषकौ
kṛṣakau |
कृषकाः
kṛṣakāḥ |
Vocative |
कृषक
kṛṣaka |
कृषकौ
kṛṣakau |
कृषकाः
kṛṣakāḥ |
Accusative |
कृषकम्
kṛṣakam |
कृषकौ
kṛṣakau |
कृषकान्
kṛṣakān |
Instrumental |
कृषकेण
kṛṣakeṇa |
कृषकाभ्याम्
kṛṣakābhyām |
कृषकैः
kṛṣakaiḥ |
Dative |
कृषकाय
kṛṣakāya |
कृषकाभ्याम्
kṛṣakābhyām |
कृषकेभ्यः
kṛṣakebhyaḥ |
Ablative |
कृषकात्
kṛṣakāt |
कृषकाभ्याम्
kṛṣakābhyām |
कृषकेभ्यः
kṛṣakebhyaḥ |
Genitive |
कृषकस्य
kṛṣakasya |
कृषकयोः
kṛṣakayoḥ |
कृषकाणाम्
kṛṣakāṇām |
Locative |
कृषके
kṛṣake |
कृषकयोः
kṛṣakayoḥ |
कृषकेषु
kṛṣakeṣu |