Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृषक kṛṣaka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृषकः kṛṣakaḥ
कृषकौ kṛṣakau
कृषकाः kṛṣakāḥ
Vocativo कृषक kṛṣaka
कृषकौ kṛṣakau
कृषकाः kṛṣakāḥ
Acusativo कृषकम् kṛṣakam
कृषकौ kṛṣakau
कृषकान् kṛṣakān
Instrumental कृषकेण kṛṣakeṇa
कृषकाभ्याम् kṛṣakābhyām
कृषकैः kṛṣakaiḥ
Dativo कृषकाय kṛṣakāya
कृषकाभ्याम् kṛṣakābhyām
कृषकेभ्यः kṛṣakebhyaḥ
Ablativo कृषकात् kṛṣakāt
कृषकाभ्याम् kṛṣakābhyām
कृषकेभ्यः kṛṣakebhyaḥ
Genitivo कृषकस्य kṛṣakasya
कृषकयोः kṛṣakayoḥ
कृषकाणाम् kṛṣakāṇām
Locativo कृषके kṛṣake
कृषकयोः kṛṣakayoḥ
कृषकेषु kṛṣakeṣu